B 25-30 Kulālikāmnāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 25/30
Title: Kulālikāmnāya
Dimensions: 29 x 5.5 cm x 170 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/876
Remarks:
Reel No. B 25-30 Inventory No. 36444
Title Kulālikāmnāyatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State Incomplete and damaged
Size 29 x 5.5 cm
Binding Hole One in centre left
Folios 166
Lines per Folio 6
Foliation numerals in left margin of verso
Scribe Keśavavarmmā
Date of Copying [NS] 280 pauṣa kṛṣṇacaturddaśī
King Ānandadeva
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-876
Used for edition no/yes
Manuscript Features
The 5, 79, 127 and 130 folios are missing and 110-119 folionumbers are double.
Some folios are disorder.
Excerpts
Beginning
❖ śrī mahābhairavāya namaḥ || ||
saṃvarttā maṇḍalānte kramapadanihitānandaśaktiḥ subhīmā |
śaṃśṛjyādyaṃ catuṣkaṃ akulakulagataṃ paṇcakaṃ(!) cānyaṣaṭkaṃ |
catvāraḥ paṇcakonyaḥ(!) punar api caturas tatvato maṇḍaleśaṃ |
saṃśṛṣṭaṃ yena tasmai namata gurutaraṃ bhairavaṃ śrīkujeśam ||
śrīmad dhimavataḥ pṛṣṭhe trikūṭasikharāntagaṃ |
santānapuramadhyastham anekākārabhūṣiṇaṃ |
(trśsrasvai) triḥprakāran tu triśaktitriguṇojjvalaṃ |
candrasūryakṛtālokaṃ vahnidedīpyavarccaśaṃ |
trisandhyāveṣṭitaṃ divyaṃ triprākārapathānvitaṃ |
anekaratnasaṃdīptaṃ udyānavanamaṇḍitaṃ |
vasantaguṇasaṃpannaṃ satatānandapūritaṃ |
santānabhuvanaṃ divyaṃ divyādivyair nisevitaṃ |
tatra taṃ bhuvaneśānaṃ vyaktāvyaktaṃ sanātanaṃ |
kāryakāraṇabhedena kiñcit kālam apekṣayā |
tiṣṭhaṃtaṃ bhairavīśānaṃ maunam ādāya niścalaṃ ||
(fol.1v1-2r1 )
End
gajaś caiva tu kūṣmāṇḍaṃ palāṇḍuṇ(!) ca viseṣataḥ |
paryyuṣitācchālitaṃ hyagūrupippallyās taṇḍulan(!) tathā |
kṛṣṇacchāgā mahānetrī palalaṃ meṣātmākaṃ(!) smṛtaṃ |
†sāmarthauavidānāś† ca iti pūjā prakīrttitā ||
siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīmate ||
nānena rahitā siddhibhuktimuktir na vidyate |
nirācārapadaṃ hyetad tadbhedaṃ paramaṃ smṛtaṃ || ❁ ||
(fol.169v6-170r2 )
Colophon
iti śrīkulālikāmnāye kubjikāmte samsta(kṣanāvabodhāścaryā)nirdeśo(!) nāmaḥ(!) paṇcaviṃśatimaḥ paṭalaḥ samāptaḥ || avasti samvat (280) pauṣakṛṣṇacaturddaśyāṃ |
śrī.....dhrumāyāṃ | śrī(canagalaṇṭhālake) | śrīānandadevasya rājye (bhaṭū) paṇḍita śrī(udayasyadnaśiṣyalākulaputra keśavavarmmaṇā | candrakāntināmapatnīsamanvitena | (śrīmacchrībālauliṅkramāmnāya)dīkṣitajanānāṃ sarvveṣām upakārārthaṃ | mahātejā svayam eva śrīśrīmataṃ nāma nahāśāstram idaṃ likhitam iti || ○ || śroyos tu || ❁ || (fol.170r2-6 )
Microfilm Details
Reel No. B25/30
Date of Filming 25-09-70
Exposures 186
Used Copy Kathmandu
Type of Film positive
Remarks The 6, 46, 63, 88, 126, 137, and 141 folios are twice filmed.
Catalogued by BK
Date 14-04-2004
Bibliography