B 25-30 Kulālikāmnāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/30
Title: Kulālikāmnāya
Dimensions: 29 x 5.5 cm x 170 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/876
Remarks:


Reel No. B 25-30 Inventory No. 36444

Title Kulālikāmnāyatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete and damaged

Size 29 x 5.5 cm

Binding Hole One in centre left

Folios 166

Lines per Folio 6

Foliation numerals in left margin of verso

Scribe Keśavavarmmā

Date of Copying [NS] 280 pauṣa kṛṣṇacaturddaśī

King Ānandadeva

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-876

Used for edition no/yes

Manuscript Features

The 5, 79, 127 and 130 folios are missing and 110-119 folionumbers are double.

Some folios are disorder.

Excerpts

Beginning

❖ śrī mahābhairavāya namaḥ || ||

saṃvarttā maṇḍalānte kramapadanihitānandaśaktiḥ subhīmā |

śaṃśṛjyādyaṃ catuṣkaṃ akulakulagataṃ paṇcakaṃ(!) cānyaṣaṭkaṃ |

catvāraḥ paṇcakonyaḥ(!) punar api caturas tatvato maṇḍaleśaṃ |

saṃśṛṣṭaṃ yena tasmai namata gurutaraṃ bhairavaṃ śrīkujeśam ||

śrīmad dhimavataḥ pṛṣṭhe trikūṭasikharāntagaṃ |

santānapuramadhyastham anekākārabhūṣiṇaṃ |

(trśsrasvai) triḥprakāran tu triśaktitriguṇojjvalaṃ |

candrasūryakṛtālokaṃ vahnidedīpyavarccaśaṃ |

trisandhyāveṣṭitaṃ divyaṃ triprākārapathānvitaṃ |

anekaratnasaṃdīptaṃ udyānavanamaṇḍitaṃ |

vasantaguṇasaṃpannaṃ satatānandapūritaṃ |

santānabhuvanaṃ divyaṃ divyādivyair nisevitaṃ |

tatra taṃ bhuvaneśānaṃ vyaktāvyaktaṃ sanātanaṃ |

kāryakāraṇabhedena kiñcit kālam apekṣayā |

tiṣṭhaṃtaṃ bhairavīśānaṃ maunam ādāya niścalaṃ ||

(fol.1v1-2r1 )

End

gajaś caiva tu kūṣmāṇḍaṃ palāṇḍuṇ(!) ca viseṣataḥ |

paryyuṣitācchālitaṃ hyagūrupippallyās taṇḍulan(!) tathā |

kṛṣṇacchāgā mahānetrī palalaṃ meṣātmākaṃ(!) smṛtaṃ |

†sāmarthauavidānāś† ca iti pūjā prakīrttitā ||

siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīmate ||

nānena rahitā siddhibhuktimuktir na vidyate |

nirācārapadaṃ hyetad tadbhedaṃ paramaṃ smṛtaṃ || ❁ ||

(fol.169v6-170r2 )

Colophon

iti śrīkulālikāmnāye kubjikāmte samsta(kṣanāvabodhāścaryā)nirdeśo(!) nāmaḥ(!) paṇcaviṃśatimaḥ paṭalaḥ samāptaḥ || avasti samvat (280) pauṣakṛṣṇacaturddaśyāṃ |

śrī.....dhrumāyāṃ | śrī(canagalaṇṭhālake) | śrīānandadevasya rājye (bhaṭū) paṇḍita śrī(udayasyadnaśiṣyalākulaputra keśavavarmmaṇā | candrakāntināmapatnīsamanvitena | (śrīmacchrībālauliṅkramāmnāya)dīkṣitajanānāṃ sarvveṣām upakārārthaṃ | mahātejā svayam eva śrīśrīmataṃ nāma nahāśāstram idaṃ likhitam iti || ○  || śroyos tu || ❁ ||        (fol.170r2-6 )

Microfilm Details

Reel No. B25/30

Date of Filming 25-09-70

Exposures 186

Used Copy Kathmandu

Type of Film positive

Remarks The 6, 46, 63, 88, 126, 137, and 141 folios are twice filmed.

Catalogued by BK

Date 14-04-2004

Bibliography